Singular | Dual | Plural | |
Nominativo |
वितोयः
vitoyaḥ |
वितोयौ
vitoyau |
वितोयाः
vitoyāḥ |
Vocativo |
वितोय
vitoya |
वितोयौ
vitoyau |
वितोयाः
vitoyāḥ |
Acusativo |
वितोयम्
vitoyam |
वितोयौ
vitoyau |
वितोयान्
vitoyān |
Instrumental |
वितोयेन
vitoyena |
वितोयाभ्याम्
vitoyābhyām |
वितोयैः
vitoyaiḥ |
Dativo |
वितोयाय
vitoyāya |
वितोयाभ्याम्
vitoyābhyām |
वितोयेभ्यः
vitoyebhyaḥ |
Ablativo |
वितोयात्
vitoyāt |
वितोयाभ्याम्
vitoyābhyām |
वितोयेभ्यः
vitoyebhyaḥ |
Genitivo |
वितोयस्य
vitoyasya |
वितोययोः
vitoyayoḥ |
वितोयानाम्
vitoyānām |
Locativo |
वितोये
vitoye |
वितोययोः
vitoyayoḥ |
वितोयेषु
vitoyeṣu |