Sanskrit tools

Sanskrit declension


Declension of वितोया vitoyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितोया vitoyā
वितोये vitoye
वितोयाः vitoyāḥ
Vocative वितोये vitoye
वितोये vitoye
वितोयाः vitoyāḥ
Accusative वितोयाम् vitoyām
वितोये vitoye
वितोयाः vitoyāḥ
Instrumental वितोयया vitoyayā
वितोयाभ्याम् vitoyābhyām
वितोयाभिः vitoyābhiḥ
Dative वितोयायै vitoyāyai
वितोयाभ्याम् vitoyābhyām
वितोयाभ्यः vitoyābhyaḥ
Ablative वितोयायाः vitoyāyāḥ
वितोयाभ्याम् vitoyābhyām
वितोयाभ्यः vitoyābhyaḥ
Genitive वितोयायाः vitoyāyāḥ
वितोययोः vitoyayoḥ
वितोयानाम् vitoyānām
Locative वितोयायाम् vitoyāyām
वितोययोः vitoyayoḥ
वितोयासु vitoyāsu