Singular | Dual | Plural | |
Nominative |
वितोया
vitoyā |
वितोये
vitoye |
वितोयाः
vitoyāḥ |
Vocative |
वितोये
vitoye |
वितोये
vitoye |
वितोयाः
vitoyāḥ |
Accusative |
वितोयाम्
vitoyām |
वितोये
vitoye |
वितोयाः
vitoyāḥ |
Instrumental |
वितोयया
vitoyayā |
वितोयाभ्याम्
vitoyābhyām |
वितोयाभिः
vitoyābhiḥ |
Dative |
वितोयायै
vitoyāyai |
वितोयाभ्याम्
vitoyābhyām |
वितोयाभ्यः
vitoyābhyaḥ |
Ablative |
वितोयायाः
vitoyāyāḥ |
वितोयाभ्याम्
vitoyābhyām |
वितोयाभ्यः
vitoyābhyaḥ |
Genitive |
वितोयायाः
vitoyāyāḥ |
वितोययोः
vitoyayoḥ |
वितोयानाम्
vitoyānām |
Locative |
वितोयायाम्
vitoyāyām |
वितोययोः
vitoyayoḥ |
वितोयासु
vitoyāsu |