Singular | Dual | Plural | |
Nominativo |
वितोया
vitoyā |
वितोये
vitoye |
वितोयाः
vitoyāḥ |
Vocativo |
वितोये
vitoye |
वितोये
vitoye |
वितोयाः
vitoyāḥ |
Acusativo |
वितोयाम्
vitoyām |
वितोये
vitoye |
वितोयाः
vitoyāḥ |
Instrumental |
वितोयया
vitoyayā |
वितोयाभ्याम्
vitoyābhyām |
वितोयाभिः
vitoyābhiḥ |
Dativo |
वितोयायै
vitoyāyai |
वितोयाभ्याम्
vitoyābhyām |
वितोयाभ्यः
vitoyābhyaḥ |
Ablativo |
वितोयायाः
vitoyāyāḥ |
वितोयाभ्याम्
vitoyābhyām |
वितोयाभ्यः
vitoyābhyaḥ |
Genitivo |
वितोयायाः
vitoyāyāḥ |
वितोययोः
vitoyayoḥ |
वितोयानाम्
vitoyānām |
Locativo |
वितोयायाम्
vitoyāyām |
वितोययोः
vitoyayoḥ |
वितोयासु
vitoyāsu |