Sanskrit tools

Sanskrit declension


Declension of विदक्षिण vidakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदक्षिणः vidakṣiṇaḥ
विदक्षिणौ vidakṣiṇau
विदक्षिणाः vidakṣiṇāḥ
Vocative विदक्षिण vidakṣiṇa
विदक्षिणौ vidakṣiṇau
विदक्षिणाः vidakṣiṇāḥ
Accusative विदक्षिणम् vidakṣiṇam
विदक्षिणौ vidakṣiṇau
विदक्षिणान् vidakṣiṇān
Instrumental विदक्षिणेन vidakṣiṇena
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणैः vidakṣiṇaiḥ
Dative विदक्षिणाय vidakṣiṇāya
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणेभ्यः vidakṣiṇebhyaḥ
Ablative विदक्षिणात् vidakṣiṇāt
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणेभ्यः vidakṣiṇebhyaḥ
Genitive विदक्षिणस्य vidakṣiṇasya
विदक्षिणयोः vidakṣiṇayoḥ
विदक्षिणानाम् vidakṣiṇānām
Locative विदक्षिणे vidakṣiṇe
विदक्षिणयोः vidakṣiṇayoḥ
विदक्षिणेषु vidakṣiṇeṣu