| Singular | Dual | Plural |
Nominativo |
विदक्षिणः
vidakṣiṇaḥ
|
विदक्षिणौ
vidakṣiṇau
|
विदक्षिणाः
vidakṣiṇāḥ
|
Vocativo |
विदक्षिण
vidakṣiṇa
|
विदक्षिणौ
vidakṣiṇau
|
विदक्षिणाः
vidakṣiṇāḥ
|
Acusativo |
विदक्षिणम्
vidakṣiṇam
|
विदक्षिणौ
vidakṣiṇau
|
विदक्षिणान्
vidakṣiṇān
|
Instrumental |
विदक्षिणेन
vidakṣiṇena
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणैः
vidakṣiṇaiḥ
|
Dativo |
विदक्षिणाय
vidakṣiṇāya
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणेभ्यः
vidakṣiṇebhyaḥ
|
Ablativo |
विदक्षिणात्
vidakṣiṇāt
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणेभ्यः
vidakṣiṇebhyaḥ
|
Genitivo |
विदक्षिणस्य
vidakṣiṇasya
|
विदक्षिणयोः
vidakṣiṇayoḥ
|
विदक्षिणानाम्
vidakṣiṇānām
|
Locativo |
विदक्षिणे
vidakṣiṇe
|
विदक्षिणयोः
vidakṣiṇayoḥ
|
विदक्षिणेषु
vidakṣiṇeṣu
|