Sanskrit tools

Sanskrit declension


Declension of विदक्षिणा vidakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदक्षिणा vidakṣiṇā
विदक्षिणे vidakṣiṇe
विदक्षिणाः vidakṣiṇāḥ
Vocative विदक्षिणे vidakṣiṇe
विदक्षिणे vidakṣiṇe
विदक्षिणाः vidakṣiṇāḥ
Accusative विदक्षिणाम् vidakṣiṇām
विदक्षिणे vidakṣiṇe
विदक्षिणाः vidakṣiṇāḥ
Instrumental विदक्षिणया vidakṣiṇayā
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणाभिः vidakṣiṇābhiḥ
Dative विदक्षिणायै vidakṣiṇāyai
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणाभ्यः vidakṣiṇābhyaḥ
Ablative विदक्षिणायाः vidakṣiṇāyāḥ
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणाभ्यः vidakṣiṇābhyaḥ
Genitive विदक्षिणायाः vidakṣiṇāyāḥ
विदक्षिणयोः vidakṣiṇayoḥ
विदक्षिणानाम् vidakṣiṇānām
Locative विदक्षिणायाम् vidakṣiṇāyām
विदक्षिणयोः vidakṣiṇayoḥ
विदक्षिणासु vidakṣiṇāsu