| Singular | Dual | Plural |
Nominativo |
विदक्षिणा
vidakṣiṇā
|
विदक्षिणे
vidakṣiṇe
|
विदक्षिणाः
vidakṣiṇāḥ
|
Vocativo |
विदक्षिणे
vidakṣiṇe
|
विदक्षिणे
vidakṣiṇe
|
विदक्षिणाः
vidakṣiṇāḥ
|
Acusativo |
विदक्षिणाम्
vidakṣiṇām
|
विदक्षिणे
vidakṣiṇe
|
विदक्षिणाः
vidakṣiṇāḥ
|
Instrumental |
विदक्षिणया
vidakṣiṇayā
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणाभिः
vidakṣiṇābhiḥ
|
Dativo |
विदक्षिणायै
vidakṣiṇāyai
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणाभ्यः
vidakṣiṇābhyaḥ
|
Ablativo |
विदक्षिणायाः
vidakṣiṇāyāḥ
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणाभ्यः
vidakṣiṇābhyaḥ
|
Genitivo |
विदक्षिणायाः
vidakṣiṇāyāḥ
|
विदक्षिणयोः
vidakṣiṇayoḥ
|
विदक्षिणानाम्
vidakṣiṇānām
|
Locativo |
विदक्षिणायाम्
vidakṣiṇāyām
|
विदक्षिणयोः
vidakṣiṇayoḥ
|
विदक्षिणासु
vidakṣiṇāsu
|