| Singular | Dual | Plural |
Nominative |
विदक्षिणम्
vidakṣiṇam
|
विदक्षिणे
vidakṣiṇe
|
विदक्षिणानि
vidakṣiṇāni
|
Vocative |
विदक्षिण
vidakṣiṇa
|
विदक्षिणे
vidakṣiṇe
|
विदक्षिणानि
vidakṣiṇāni
|
Accusative |
विदक्षिणम्
vidakṣiṇam
|
विदक्षिणे
vidakṣiṇe
|
विदक्षिणानि
vidakṣiṇāni
|
Instrumental |
विदक्षिणेन
vidakṣiṇena
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणैः
vidakṣiṇaiḥ
|
Dative |
विदक्षिणाय
vidakṣiṇāya
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणेभ्यः
vidakṣiṇebhyaḥ
|
Ablative |
विदक्षिणात्
vidakṣiṇāt
|
विदक्षिणाभ्याम्
vidakṣiṇābhyām
|
विदक्षिणेभ्यः
vidakṣiṇebhyaḥ
|
Genitive |
विदक्षिणस्य
vidakṣiṇasya
|
विदक्षिणयोः
vidakṣiṇayoḥ
|
विदक्षिणानाम्
vidakṣiṇānām
|
Locative |
विदक्षिणे
vidakṣiṇe
|
विदक्षिणयोः
vidakṣiṇayoḥ
|
विदक्षिणेषु
vidakṣiṇeṣu
|