Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदक्षिण vidakṣiṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदक्षिणम् vidakṣiṇam
विदक्षिणे vidakṣiṇe
विदक्षिणानि vidakṣiṇāni
Vocativo विदक्षिण vidakṣiṇa
विदक्षिणे vidakṣiṇe
विदक्षिणानि vidakṣiṇāni
Acusativo विदक्षिणम् vidakṣiṇam
विदक्षिणे vidakṣiṇe
विदक्षिणानि vidakṣiṇāni
Instrumental विदक्षिणेन vidakṣiṇena
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणैः vidakṣiṇaiḥ
Dativo विदक्षिणाय vidakṣiṇāya
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणेभ्यः vidakṣiṇebhyaḥ
Ablativo विदक्षिणात् vidakṣiṇāt
विदक्षिणाभ्याम् vidakṣiṇābhyām
विदक्षिणेभ्यः vidakṣiṇebhyaḥ
Genitivo विदक्षिणस्य vidakṣiṇasya
विदक्षिणयोः vidakṣiṇayoḥ
विदक्षिणानाम् vidakṣiṇānām
Locativo विदक्षिणे vidakṣiṇe
विदक्षिणयोः vidakṣiṇayoḥ
विदक्षिणेषु vidakṣiṇeṣu