Sanskrit tools

Sanskrit declension


Declension of विदन्त vidanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदन्तः vidantaḥ
विदन्तौ vidantau
विदन्ताः vidantāḥ
Vocative विदन्त vidanta
विदन्तौ vidantau
विदन्ताः vidantāḥ
Accusative विदन्तम् vidantam
विदन्तौ vidantau
विदन्तान् vidantān
Instrumental विदन्तेन vidantena
विदन्ताभ्याम् vidantābhyām
विदन्तैः vidantaiḥ
Dative विदन्ताय vidantāya
विदन्ताभ्याम् vidantābhyām
विदन्तेभ्यः vidantebhyaḥ
Ablative विदन्तात् vidantāt
विदन्ताभ्याम् vidantābhyām
विदन्तेभ्यः vidantebhyaḥ
Genitive विदन्तस्य vidantasya
विदन्तयोः vidantayoḥ
विदन्तानाम् vidantānām
Locative विदन्ते vidante
विदन्तयोः vidantayoḥ
विदन्तेषु vidanteṣu