Singular | Dual | Plural | |
Nominativo |
विदन्तः
vidantaḥ |
विदन्तौ
vidantau |
विदन्ताः
vidantāḥ |
Vocativo |
विदन्त
vidanta |
विदन्तौ
vidantau |
विदन्ताः
vidantāḥ |
Acusativo |
विदन्तम्
vidantam |
विदन्तौ
vidantau |
विदन्तान्
vidantān |
Instrumental |
विदन्तेन
vidantena |
विदन्ताभ्याम्
vidantābhyām |
विदन्तैः
vidantaiḥ |
Dativo |
विदन्ताय
vidantāya |
विदन्ताभ्याम्
vidantābhyām |
विदन्तेभ्यः
vidantebhyaḥ |
Ablativo |
विदन्तात्
vidantāt |
विदन्ताभ्याम्
vidantābhyām |
विदन्तेभ्यः
vidantebhyaḥ |
Genitivo |
विदन्तस्य
vidantasya |
विदन्तयोः
vidantayoḥ |
विदन्तानाम्
vidantānām |
Locativo |
विदन्ते
vidante |
विदन्तयोः
vidantayoḥ |
विदन्तेषु
vidanteṣu |