Singular | Dual | Plural | |
Nominative |
विदन्ता
vidantā |
विदन्ते
vidante |
विदन्ताः
vidantāḥ |
Vocative |
विदन्ते
vidante |
विदन्ते
vidante |
विदन्ताः
vidantāḥ |
Accusative |
विदन्ताम्
vidantām |
विदन्ते
vidante |
विदन्ताः
vidantāḥ |
Instrumental |
विदन्तया
vidantayā |
विदन्ताभ्याम्
vidantābhyām |
विदन्ताभिः
vidantābhiḥ |
Dative |
विदन्तायै
vidantāyai |
विदन्ताभ्याम्
vidantābhyām |
विदन्ताभ्यः
vidantābhyaḥ |
Ablative |
विदन्तायाः
vidantāyāḥ |
विदन्ताभ्याम्
vidantābhyām |
विदन्ताभ्यः
vidantābhyaḥ |
Genitive |
विदन्तायाः
vidantāyāḥ |
विदन्तयोः
vidantayoḥ |
विदन्तानाम्
vidantānām |
Locative |
विदन्तायाम्
vidantāyām |
विदन्तयोः
vidantayoḥ |
विदन्तासु
vidantāsu |