Sanskrit tools

Sanskrit declension


Declension of विदन्ता vidantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदन्ता vidantā
विदन्ते vidante
विदन्ताः vidantāḥ
Vocative विदन्ते vidante
विदन्ते vidante
विदन्ताः vidantāḥ
Accusative विदन्ताम् vidantām
विदन्ते vidante
विदन्ताः vidantāḥ
Instrumental विदन्तया vidantayā
विदन्ताभ्याम् vidantābhyām
विदन्ताभिः vidantābhiḥ
Dative विदन्तायै vidantāyai
विदन्ताभ्याम् vidantābhyām
विदन्ताभ्यः vidantābhyaḥ
Ablative विदन्तायाः vidantāyāḥ
विदन्ताभ्याम् vidantābhyām
विदन्ताभ्यः vidantābhyaḥ
Genitive विदन्तायाः vidantāyāḥ
विदन्तयोः vidantayoḥ
विदन्तानाम् vidantānām
Locative विदन्तायाम् vidantāyām
विदन्तयोः vidantayoḥ
विदन्तासु vidantāsu