Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदन्ता vidantā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदन्ता vidantā
विदन्ते vidante
विदन्ताः vidantāḥ
Vocativo विदन्ते vidante
विदन्ते vidante
विदन्ताः vidantāḥ
Acusativo विदन्ताम् vidantām
विदन्ते vidante
विदन्ताः vidantāḥ
Instrumental विदन्तया vidantayā
विदन्ताभ्याम् vidantābhyām
विदन्ताभिः vidantābhiḥ
Dativo विदन्तायै vidantāyai
विदन्ताभ्याम् vidantābhyām
विदन्ताभ्यः vidantābhyaḥ
Ablativo विदन्तायाः vidantāyāḥ
विदन्ताभ्याम् vidantābhyām
विदन्ताभ्यः vidantābhyaḥ
Genitivo विदन्तायाः vidantāyāḥ
विदन्तयोः vidantayoḥ
विदन्तानाम् vidantānām
Locativo विदन्तायाम् vidantāyām
विदन्तयोः vidantayoḥ
विदन्तासु vidantāsu