Sanskrit tools

Sanskrit declension


Declension of विदिक्चङ्ग vidikcaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदिक्चङ्गः vidikcaṅgaḥ
विदिक्चङ्गौ vidikcaṅgau
विदिक्चङ्गाः vidikcaṅgāḥ
Vocative विदिक्चङ्ग vidikcaṅga
विदिक्चङ्गौ vidikcaṅgau
विदिक्चङ्गाः vidikcaṅgāḥ
Accusative विदिक्चङ्गम् vidikcaṅgam
विदिक्चङ्गौ vidikcaṅgau
विदिक्चङ्गान् vidikcaṅgān
Instrumental विदिक्चङ्गेन vidikcaṅgena
विदिक्चङ्गाभ्याम् vidikcaṅgābhyām
विदिक्चङ्गैः vidikcaṅgaiḥ
Dative विदिक्चङ्गाय vidikcaṅgāya
विदिक्चङ्गाभ्याम् vidikcaṅgābhyām
विदिक्चङ्गेभ्यः vidikcaṅgebhyaḥ
Ablative विदिक्चङ्गात् vidikcaṅgāt
विदिक्चङ्गाभ्याम् vidikcaṅgābhyām
विदिक्चङ्गेभ्यः vidikcaṅgebhyaḥ
Genitive विदिक्चङ्गस्य vidikcaṅgasya
विदिक्चङ्गयोः vidikcaṅgayoḥ
विदिक्चङ्गानाम् vidikcaṅgānām
Locative विदिक्चङ्गे vidikcaṅge
विदिक्चङ्गयोः vidikcaṅgayoḥ
विदिक्चङ्गेषु vidikcaṅgeṣu