| Singular | Dual | Plural |
Nominativo |
विदिक्चङ्गः
vidikcaṅgaḥ
|
विदिक्चङ्गौ
vidikcaṅgau
|
विदिक्चङ्गाः
vidikcaṅgāḥ
|
Vocativo |
विदिक्चङ्ग
vidikcaṅga
|
विदिक्चङ्गौ
vidikcaṅgau
|
विदिक्चङ्गाः
vidikcaṅgāḥ
|
Acusativo |
विदिक्चङ्गम्
vidikcaṅgam
|
विदिक्चङ्गौ
vidikcaṅgau
|
विदिक्चङ्गान्
vidikcaṅgān
|
Instrumental |
विदिक्चङ्गेन
vidikcaṅgena
|
विदिक्चङ्गाभ्याम्
vidikcaṅgābhyām
|
विदिक्चङ्गैः
vidikcaṅgaiḥ
|
Dativo |
विदिक्चङ्गाय
vidikcaṅgāya
|
विदिक्चङ्गाभ्याम्
vidikcaṅgābhyām
|
विदिक्चङ्गेभ्यः
vidikcaṅgebhyaḥ
|
Ablativo |
विदिक्चङ्गात्
vidikcaṅgāt
|
विदिक्चङ्गाभ्याम्
vidikcaṅgābhyām
|
विदिक्चङ्गेभ्यः
vidikcaṅgebhyaḥ
|
Genitivo |
विदिक्चङ्गस्य
vidikcaṅgasya
|
विदिक्चङ्गयोः
vidikcaṅgayoḥ
|
विदिक्चङ्गानाम्
vidikcaṅgānām
|
Locativo |
विदिक्चङ्गे
vidikcaṅge
|
विदिक्चङ्गयोः
vidikcaṅgayoḥ
|
विदिक्चङ्गेषु
vidikcaṅgeṣu
|