Singular | Dual | Plural | |
Nominative |
विदीधिति
vidīdhiti |
विदीधितिनी
vidīdhitinī |
विदीधितीनि
vidīdhitīni |
Vocative |
विदीधिते
vidīdhite विदीधिति vidīdhiti |
विदीधितिनी
vidīdhitinī |
विदीधितीनि
vidīdhitīni |
Accusative |
विदीधिति
vidīdhiti |
विदीधितिनी
vidīdhitinī |
विदीधितीनि
vidīdhitīni |
Instrumental |
विदीधितिना
vidīdhitinā |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभिः
vidīdhitibhiḥ |
Dative |
विदीधितिने
vidīdhitine |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभ्यः
vidīdhitibhyaḥ |
Ablative |
विदीधितिनः
vidīdhitinaḥ |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभ्यः
vidīdhitibhyaḥ |
Genitive |
विदीधितिनः
vidīdhitinaḥ |
विदीधितिनोः
vidīdhitinoḥ |
विदीधितीनाम्
vidīdhitīnām |
Locative |
विदीधितिनि
vidīdhitini |
विदीधितिनोः
vidīdhitinoḥ |
विदीधितिषु
vidīdhitiṣu |