Singular | Dual | Plural | |
Nominativo |
विदीधिति
vidīdhiti |
विदीधितिनी
vidīdhitinī |
विदीधितीनि
vidīdhitīni |
Vocativo |
विदीधिते
vidīdhite विदीधिति vidīdhiti |
विदीधितिनी
vidīdhitinī |
विदीधितीनि
vidīdhitīni |
Acusativo |
विदीधिति
vidīdhiti |
विदीधितिनी
vidīdhitinī |
विदीधितीनि
vidīdhitīni |
Instrumental |
विदीधितिना
vidīdhitinā |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभिः
vidīdhitibhiḥ |
Dativo |
विदीधितिने
vidīdhitine |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभ्यः
vidīdhitibhyaḥ |
Ablativo |
विदीधितिनः
vidīdhitinaḥ |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभ्यः
vidīdhitibhyaḥ |
Genitivo |
विदीधितिनः
vidīdhitinaḥ |
विदीधितिनोः
vidīdhitinoḥ |
विदीधितीनाम्
vidīdhitīnām |
Locativo |
विदीधितिनि
vidīdhitini |
विदीधितिनोः
vidīdhitinoḥ |
विदीधितिषु
vidīdhitiṣu |