Sanskrit tools

Sanskrit declension


Declension of विदेघ videgha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदेघः videghaḥ
विदेघौ videghau
विदेघाः videghāḥ
Vocative विदेघ videgha
विदेघौ videghau
विदेघाः videghāḥ
Accusative विदेघम् videgham
विदेघौ videghau
विदेघान् videghān
Instrumental विदेघेन videghena
विदेघाभ्याम् videghābhyām
विदेघैः videghaiḥ
Dative विदेघाय videghāya
विदेघाभ्याम् videghābhyām
विदेघेभ्यः videghebhyaḥ
Ablative विदेघात् videghāt
विदेघाभ्याम् videghābhyām
विदेघेभ्यः videghebhyaḥ
Genitive विदेघस्य videghasya
विदेघयोः videghayoḥ
विदेघानाम् videghānām
Locative विदेघे videghe
विदेघयोः videghayoḥ
विदेघेषु videgheṣu