Singular | Dual | Plural | |
Nominativo |
विदेघः
videghaḥ |
विदेघौ
videghau |
विदेघाः
videghāḥ |
Vocativo |
विदेघ
videgha |
विदेघौ
videghau |
विदेघाः
videghāḥ |
Acusativo |
विदेघम्
videgham |
विदेघौ
videghau |
विदेघान्
videghān |
Instrumental |
विदेघेन
videghena |
विदेघाभ्याम्
videghābhyām |
विदेघैः
videghaiḥ |
Dativo |
विदेघाय
videghāya |
विदेघाभ्याम्
videghābhyām |
विदेघेभ्यः
videghebhyaḥ |
Ablativo |
विदेघात्
videghāt |
विदेघाभ्याम्
videghābhyām |
विदेघेभ्यः
videghebhyaḥ |
Genitivo |
विदेघस्य
videghasya |
विदेघयोः
videghayoḥ |
विदेघानाम्
videghānām |
Locativo |
विदेघे
videghe |
विदेघयोः
videghayoḥ |
विदेघेषु
videgheṣu |