Singular | Dual | Plural | |
Nominative |
अरूषः
arūṣaḥ |
अरूषौ
arūṣau |
अरूषाः
arūṣāḥ |
Vocative |
अरूष
arūṣa |
अरूषौ
arūṣau |
अरूषाः
arūṣāḥ |
Accusative |
अरूषम्
arūṣam |
अरूषौ
arūṣau |
अरूषान्
arūṣān |
Instrumental |
अरूषेण
arūṣeṇa |
अरूषाभ्याम्
arūṣābhyām |
अरूषैः
arūṣaiḥ |
Dative |
अरूषाय
arūṣāya |
अरूषाभ्याम्
arūṣābhyām |
अरूषेभ्यः
arūṣebhyaḥ |
Ablative |
अरूषात्
arūṣāt |
अरूषाभ्याम्
arūṣābhyām |
अरूषेभ्यः
arūṣebhyaḥ |
Genitive |
अरूषस्य
arūṣasya |
अरूषयोः
arūṣayoḥ |
अरूषाणाम्
arūṣāṇām |
Locative |
अरूषे
arūṣe |
अरूषयोः
arūṣayoḥ |
अरूषेषु
arūṣeṣu |