Singular | Dual | Plural | |
Nominativo |
अरूषः
arūṣaḥ |
अरूषौ
arūṣau |
अरूषाः
arūṣāḥ |
Vocativo |
अरूष
arūṣa |
अरूषौ
arūṣau |
अरूषाः
arūṣāḥ |
Acusativo |
अरूषम्
arūṣam |
अरूषौ
arūṣau |
अरूषान्
arūṣān |
Instrumental |
अरूषेण
arūṣeṇa |
अरूषाभ्याम्
arūṣābhyām |
अरूषैः
arūṣaiḥ |
Dativo |
अरूषाय
arūṣāya |
अरूषाभ्याम्
arūṣābhyām |
अरूषेभ्यः
arūṣebhyaḥ |
Ablativo |
अरूषात्
arūṣāt |
अरूषाभ्याम्
arūṣābhyām |
अरूषेभ्यः
arūṣebhyaḥ |
Genitivo |
अरूषस्य
arūṣasya |
अरूषयोः
arūṣayoḥ |
अरूषाणाम्
arūṣāṇām |
Locativo |
अरूषे
arūṣe |
अरूषयोः
arūṣayoḥ |
अरूषेषु
arūṣeṣu |