Sanskrit tools

Sanskrit declension


Declension of अरोचमाना arocamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोचमाना arocamānā
अरोचमाने arocamāne
अरोचमानाः arocamānāḥ
Vocative अरोचमाने arocamāne
अरोचमाने arocamāne
अरोचमानाः arocamānāḥ
Accusative अरोचमानाम् arocamānām
अरोचमाने arocamāne
अरोचमानाः arocamānāḥ
Instrumental अरोचमानया arocamānayā
अरोचमानाभ्याम् arocamānābhyām
अरोचमानाभिः arocamānābhiḥ
Dative अरोचमानायै arocamānāyai
अरोचमानाभ्याम् arocamānābhyām
अरोचमानाभ्यः arocamānābhyaḥ
Ablative अरोचमानायाः arocamānāyāḥ
अरोचमानाभ्याम् arocamānābhyām
अरोचमानाभ्यः arocamānābhyaḥ
Genitive अरोचमानायाः arocamānāyāḥ
अरोचमानयोः arocamānayoḥ
अरोचमानानाम् arocamānānām
Locative अरोचमानायाम् arocamānāyām
अरोचमानयोः arocamānayoḥ
अरोचमानासु arocamānāsu