| Singular | Dual | Plural |
Nominative |
अरोचमाना
arocamānā
|
अरोचमाने
arocamāne
|
अरोचमानाः
arocamānāḥ
|
Vocative |
अरोचमाने
arocamāne
|
अरोचमाने
arocamāne
|
अरोचमानाः
arocamānāḥ
|
Accusative |
अरोचमानाम्
arocamānām
|
अरोचमाने
arocamāne
|
अरोचमानाः
arocamānāḥ
|
Instrumental |
अरोचमानया
arocamānayā
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानाभिः
arocamānābhiḥ
|
Dative |
अरोचमानायै
arocamānāyai
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानाभ्यः
arocamānābhyaḥ
|
Ablative |
अरोचमानायाः
arocamānāyāḥ
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानाभ्यः
arocamānābhyaḥ
|
Genitive |
अरोचमानायाः
arocamānāyāḥ
|
अरोचमानयोः
arocamānayoḥ
|
अरोचमानानाम्
arocamānānām
|
Locative |
अरोचमानायाम्
arocamānāyām
|
अरोचमानयोः
arocamānayoḥ
|
अरोचमानासु
arocamānāsu
|