| Singular | Dual | Plural |
Nominativo |
अरोचमाना
arocamānā
|
अरोचमाने
arocamāne
|
अरोचमानाः
arocamānāḥ
|
Vocativo |
अरोचमाने
arocamāne
|
अरोचमाने
arocamāne
|
अरोचमानाः
arocamānāḥ
|
Acusativo |
अरोचमानाम्
arocamānām
|
अरोचमाने
arocamāne
|
अरोचमानाः
arocamānāḥ
|
Instrumental |
अरोचमानया
arocamānayā
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानाभिः
arocamānābhiḥ
|
Dativo |
अरोचमानायै
arocamānāyai
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानाभ्यः
arocamānābhyaḥ
|
Ablativo |
अरोचमानायाः
arocamānāyāḥ
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानाभ्यः
arocamānābhyaḥ
|
Genitivo |
अरोचमानायाः
arocamānāyāḥ
|
अरोचमानयोः
arocamānayoḥ
|
अरोचमानानाम्
arocamānānām
|
Locativo |
अरोचमानायाम्
arocamānāyām
|
अरोचमानयोः
arocamānayoḥ
|
अरोचमानासु
arocamānāsu
|