Sanskrit tools

Sanskrit declension


Declension of अर्ककाष्ठ arkakāṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्ककाष्ठम् arkakāṣṭham
अर्ककाष्ठे arkakāṣṭhe
अर्ककाष्ठानि arkakāṣṭhāni
Vocative अर्ककाष्ठ arkakāṣṭha
अर्ककाष्ठे arkakāṣṭhe
अर्ककाष्ठानि arkakāṣṭhāni
Accusative अर्ककाष्ठम् arkakāṣṭham
अर्ककाष्ठे arkakāṣṭhe
अर्ककाष्ठानि arkakāṣṭhāni
Instrumental अर्ककाष्ठेन arkakāṣṭhena
अर्ककाष्ठाभ्याम् arkakāṣṭhābhyām
अर्ककाष्ठैः arkakāṣṭhaiḥ
Dative अर्ककाष्ठाय arkakāṣṭhāya
अर्ककाष्ठाभ्याम् arkakāṣṭhābhyām
अर्ककाष्ठेभ्यः arkakāṣṭhebhyaḥ
Ablative अर्ककाष्ठात् arkakāṣṭhāt
अर्ककाष्ठाभ्याम् arkakāṣṭhābhyām
अर्ककाष्ठेभ्यः arkakāṣṭhebhyaḥ
Genitive अर्ककाष्ठस्य arkakāṣṭhasya
अर्ककाष्ठयोः arkakāṣṭhayoḥ
अर्ककाष्ठानाम् arkakāṣṭhānām
Locative अर्ककाष्ठे arkakāṣṭhe
अर्ककाष्ठयोः arkakāṣṭhayoḥ
अर्ककाष्ठेषु arkakāṣṭheṣu