| Singular | Dual | Plural |
Nominative |
अर्ककाष्ठम्
arkakāṣṭham
|
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठानि
arkakāṣṭhāni
|
Vocative |
अर्ककाष्ठ
arkakāṣṭha
|
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठानि
arkakāṣṭhāni
|
Accusative |
अर्ककाष्ठम्
arkakāṣṭham
|
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठानि
arkakāṣṭhāni
|
Instrumental |
अर्ककाष्ठेन
arkakāṣṭhena
|
अर्ककाष्ठाभ्याम्
arkakāṣṭhābhyām
|
अर्ककाष्ठैः
arkakāṣṭhaiḥ
|
Dative |
अर्ककाष्ठाय
arkakāṣṭhāya
|
अर्ककाष्ठाभ्याम्
arkakāṣṭhābhyām
|
अर्ककाष्ठेभ्यः
arkakāṣṭhebhyaḥ
|
Ablative |
अर्ककाष्ठात्
arkakāṣṭhāt
|
अर्ककाष्ठाभ्याम्
arkakāṣṭhābhyām
|
अर्ककाष्ठेभ्यः
arkakāṣṭhebhyaḥ
|
Genitive |
अर्ककाष्ठस्य
arkakāṣṭhasya
|
अर्ककाष्ठयोः
arkakāṣṭhayoḥ
|
अर्ककाष्ठानाम्
arkakāṣṭhānām
|
Locative |
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठयोः
arkakāṣṭhayoḥ
|
अर्ककाष्ठेषु
arkakāṣṭheṣu
|