| Singular | Dual | Plural |
Nominativo |
अर्ककाष्ठम्
arkakāṣṭham
|
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठानि
arkakāṣṭhāni
|
Vocativo |
अर्ककाष्ठ
arkakāṣṭha
|
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठानि
arkakāṣṭhāni
|
Acusativo |
अर्ककाष्ठम्
arkakāṣṭham
|
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठानि
arkakāṣṭhāni
|
Instrumental |
अर्ककाष्ठेन
arkakāṣṭhena
|
अर्ककाष्ठाभ्याम्
arkakāṣṭhābhyām
|
अर्ककाष्ठैः
arkakāṣṭhaiḥ
|
Dativo |
अर्ककाष्ठाय
arkakāṣṭhāya
|
अर्ककाष्ठाभ्याम्
arkakāṣṭhābhyām
|
अर्ककाष्ठेभ्यः
arkakāṣṭhebhyaḥ
|
Ablativo |
अर्ककाष्ठात्
arkakāṣṭhāt
|
अर्ककाष्ठाभ्याम्
arkakāṣṭhābhyām
|
अर्ककाष्ठेभ्यः
arkakāṣṭhebhyaḥ
|
Genitivo |
अर्ककाष्ठस्य
arkakāṣṭhasya
|
अर्ककाष्ठयोः
arkakāṣṭhayoḥ
|
अर्ककाष्ठानाम्
arkakāṣṭhānām
|
Locativo |
अर्ककाष्ठे
arkakāṣṭhe
|
अर्ककाष्ठयोः
arkakāṣṭhayoḥ
|
अर्ककाष्ठेषु
arkakāṣṭheṣu
|