Sanskrit tools

Sanskrit declension


Declension of अर्कबान्धव arkabāndhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्कबान्धवः arkabāndhavaḥ
अर्कबान्धवौ arkabāndhavau
अर्कबान्धवाः arkabāndhavāḥ
Vocative अर्कबान्धव arkabāndhava
अर्कबान्धवौ arkabāndhavau
अर्कबान्धवाः arkabāndhavāḥ
Accusative अर्कबान्धवम् arkabāndhavam
अर्कबान्धवौ arkabāndhavau
अर्कबान्धवान् arkabāndhavān
Instrumental अर्कबान्धवेन arkabāndhavena
अर्कबान्धवाभ्याम् arkabāndhavābhyām
अर्कबान्धवैः arkabāndhavaiḥ
Dative अर्कबान्धवाय arkabāndhavāya
अर्कबान्धवाभ्याम् arkabāndhavābhyām
अर्कबान्धवेभ्यः arkabāndhavebhyaḥ
Ablative अर्कबान्धवात् arkabāndhavāt
अर्कबान्धवाभ्याम् arkabāndhavābhyām
अर्कबान्धवेभ्यः arkabāndhavebhyaḥ
Genitive अर्कबान्धवस्य arkabāndhavasya
अर्कबान्धवयोः arkabāndhavayoḥ
अर्कबान्धवानाम् arkabāndhavānām
Locative अर्कबान्धवे arkabāndhave
अर्कबान्धवयोः arkabāndhavayoḥ
अर्कबान्धवेषु arkabāndhaveṣu