| Singular | Dual | Plural |
Nominativo |
अर्कबान्धवः
arkabāndhavaḥ
|
अर्कबान्धवौ
arkabāndhavau
|
अर्कबान्धवाः
arkabāndhavāḥ
|
Vocativo |
अर्कबान्धव
arkabāndhava
|
अर्कबान्धवौ
arkabāndhavau
|
अर्कबान्धवाः
arkabāndhavāḥ
|
Acusativo |
अर्कबान्धवम्
arkabāndhavam
|
अर्कबान्धवौ
arkabāndhavau
|
अर्कबान्धवान्
arkabāndhavān
|
Instrumental |
अर्कबान्धवेन
arkabāndhavena
|
अर्कबान्धवाभ्याम्
arkabāndhavābhyām
|
अर्कबान्धवैः
arkabāndhavaiḥ
|
Dativo |
अर्कबान्धवाय
arkabāndhavāya
|
अर्कबान्धवाभ्याम्
arkabāndhavābhyām
|
अर्कबान्धवेभ्यः
arkabāndhavebhyaḥ
|
Ablativo |
अर्कबान्धवात्
arkabāndhavāt
|
अर्कबान्धवाभ्याम्
arkabāndhavābhyām
|
अर्कबान्धवेभ्यः
arkabāndhavebhyaḥ
|
Genitivo |
अर्कबान्धवस्य
arkabāndhavasya
|
अर्कबान्धवयोः
arkabāndhavayoḥ
|
अर्कबान्धवानाम्
arkabāndhavānām
|
Locativo |
अर्कबान्धवे
arkabāndhave
|
अर्कबान्धवयोः
arkabāndhavayoḥ
|
अर्कबान्धवेषु
arkabāndhaveṣu
|