Sanskrit tools

Sanskrit declension


Declension of अर्कविधा arkavidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्कविधा arkavidhā
अर्कविधे arkavidhe
अर्कविधाः arkavidhāḥ
Vocative अर्कविधे arkavidhe
अर्कविधे arkavidhe
अर्कविधाः arkavidhāḥ
Accusative अर्कविधाम् arkavidhām
अर्कविधे arkavidhe
अर्कविधाः arkavidhāḥ
Instrumental अर्कविधया arkavidhayā
अर्कविधाभ्याम् arkavidhābhyām
अर्कविधाभिः arkavidhābhiḥ
Dative अर्कविधायै arkavidhāyai
अर्कविधाभ्याम् arkavidhābhyām
अर्कविधाभ्यः arkavidhābhyaḥ
Ablative अर्कविधायाः arkavidhāyāḥ
अर्कविधाभ्याम् arkavidhābhyām
अर्कविधाभ्यः arkavidhābhyaḥ
Genitive अर्कविधायाः arkavidhāyāḥ
अर्कविधयोः arkavidhayoḥ
अर्कविधानाम् arkavidhānām
Locative अर्कविधायाम् arkavidhāyām
अर्कविधयोः arkavidhayoḥ
अर्कविधासु arkavidhāsu