| Singular | Dual | Plural |
Nominativo |
अर्कविधा
arkavidhā
|
अर्कविधे
arkavidhe
|
अर्कविधाः
arkavidhāḥ
|
Vocativo |
अर्कविधे
arkavidhe
|
अर्कविधे
arkavidhe
|
अर्कविधाः
arkavidhāḥ
|
Acusativo |
अर्कविधाम्
arkavidhām
|
अर्कविधे
arkavidhe
|
अर्कविधाः
arkavidhāḥ
|
Instrumental |
अर्कविधया
arkavidhayā
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधाभिः
arkavidhābhiḥ
|
Dativo |
अर्कविधायै
arkavidhāyai
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधाभ्यः
arkavidhābhyaḥ
|
Ablativo |
अर्कविधायाः
arkavidhāyāḥ
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधाभ्यः
arkavidhābhyaḥ
|
Genitivo |
अर्कविधायाः
arkavidhāyāḥ
|
अर्कविधयोः
arkavidhayoḥ
|
अर्कविधानाम्
arkavidhānām
|
Locativo |
अर्कविधायाम्
arkavidhāyām
|
अर्कविधयोः
arkavidhayoḥ
|
अर्कविधासु
arkavidhāsu
|