Singular | Dual | Plural | |
Nominative |
अर्कसातिः
arkasātiḥ |
अर्कसाती
arkasātī |
अर्कसातयः
arkasātayaḥ |
Vocative |
अर्कसाते
arkasāte |
अर्कसाती
arkasātī |
अर्कसातयः
arkasātayaḥ |
Accusative |
अर्कसातिम्
arkasātim |
अर्कसाती
arkasātī |
अर्कसातीः
arkasātīḥ |
Instrumental |
अर्कसात्या
arkasātyā |
अर्कसातिभ्याम्
arkasātibhyām |
अर्कसातिभिः
arkasātibhiḥ |
Dative |
अर्कसातये
arkasātaye अर्कसात्यै arkasātyai |
अर्कसातिभ्याम्
arkasātibhyām |
अर्कसातिभ्यः
arkasātibhyaḥ |
Ablative |
अर्कसातेः
arkasāteḥ अर्कसात्याः arkasātyāḥ |
अर्कसातिभ्याम्
arkasātibhyām |
अर्कसातिभ्यः
arkasātibhyaḥ |
Genitive |
अर्कसातेः
arkasāteḥ अर्कसात्याः arkasātyāḥ |
अर्कसात्योः
arkasātyoḥ |
अर्कसातीनाम्
arkasātīnām |
Locative |
अर्कसातौ
arkasātau अर्कसात्याम् arkasātyām |
अर्कसात्योः
arkasātyoḥ |
अर्कसातिषु
arkasātiṣu |