Singular | Dual | Plural | |
Nominativo |
अर्कसातिः
arkasātiḥ |
अर्कसाती
arkasātī |
अर्कसातयः
arkasātayaḥ |
Vocativo |
अर्कसाते
arkasāte |
अर्कसाती
arkasātī |
अर्कसातयः
arkasātayaḥ |
Acusativo |
अर्कसातिम्
arkasātim |
अर्कसाती
arkasātī |
अर्कसातीः
arkasātīḥ |
Instrumental |
अर्कसात्या
arkasātyā |
अर्कसातिभ्याम्
arkasātibhyām |
अर्कसातिभिः
arkasātibhiḥ |
Dativo |
अर्कसातये
arkasātaye अर्कसात्यै arkasātyai |
अर्कसातिभ्याम्
arkasātibhyām |
अर्कसातिभ्यः
arkasātibhyaḥ |
Ablativo |
अर्कसातेः
arkasāteḥ अर्कसात्याः arkasātyāḥ |
अर्कसातिभ्याम्
arkasātibhyām |
अर्कसातिभ्यः
arkasātibhyaḥ |
Genitivo |
अर्कसातेः
arkasāteḥ अर्कसात्याः arkasātyāḥ |
अर्कसात्योः
arkasātyoḥ |
अर्कसातीनाम्
arkasātīnām |
Locativo |
अर्कसातौ
arkasātau अर्कसात्याम् arkasātyām |
अर्कसात्योः
arkasātyoḥ |
अर्कसातिषु
arkasātiṣu |