| Singular | Dual | Plural |
Nominative |
अर्कसुता
arkasutā
|
अर्कसुते
arkasute
|
अर्कसुताः
arkasutāḥ
|
Vocative |
अर्कसुते
arkasute
|
अर्कसुते
arkasute
|
अर्कसुताः
arkasutāḥ
|
Accusative |
अर्कसुताम्
arkasutām
|
अर्कसुते
arkasute
|
अर्कसुताः
arkasutāḥ
|
Instrumental |
अर्कसुतया
arkasutayā
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुताभिः
arkasutābhiḥ
|
Dative |
अर्कसुतायै
arkasutāyai
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुताभ्यः
arkasutābhyaḥ
|
Ablative |
अर्कसुतायाः
arkasutāyāḥ
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुताभ्यः
arkasutābhyaḥ
|
Genitive |
अर्कसुतायाः
arkasutāyāḥ
|
अर्कसुतयोः
arkasutayoḥ
|
अर्कसुतानाम्
arkasutānām
|
Locative |
अर्कसुतायाम्
arkasutāyām
|
अर्कसुतयोः
arkasutayoḥ
|
अर्कसुतासु
arkasutāsu
|