Sanskrit tools

Sanskrit declension


Declension of अर्कसुता arkasutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्कसुता arkasutā
अर्कसुते arkasute
अर्कसुताः arkasutāḥ
Vocative अर्कसुते arkasute
अर्कसुते arkasute
अर्कसुताः arkasutāḥ
Accusative अर्कसुताम् arkasutām
अर्कसुते arkasute
अर्कसुताः arkasutāḥ
Instrumental अर्कसुतया arkasutayā
अर्कसुताभ्याम् arkasutābhyām
अर्कसुताभिः arkasutābhiḥ
Dative अर्कसुतायै arkasutāyai
अर्कसुताभ्याम् arkasutābhyām
अर्कसुताभ्यः arkasutābhyaḥ
Ablative अर्कसुतायाः arkasutāyāḥ
अर्कसुताभ्याम् arkasutābhyām
अर्कसुताभ्यः arkasutābhyaḥ
Genitive अर्कसुतायाः arkasutāyāḥ
अर्कसुतयोः arkasutayoḥ
अर्कसुतानाम् arkasutānām
Locative अर्कसुतायाम् arkasutāyām
अर्कसुतयोः arkasutayoḥ
अर्कसुतासु arkasutāsu