| Singular | Dual | Plural |
Nominativo |
अर्कसुता
arkasutā
|
अर्कसुते
arkasute
|
अर्कसुताः
arkasutāḥ
|
Vocativo |
अर्कसुते
arkasute
|
अर्कसुते
arkasute
|
अर्कसुताः
arkasutāḥ
|
Acusativo |
अर्कसुताम्
arkasutām
|
अर्कसुते
arkasute
|
अर्कसुताः
arkasutāḥ
|
Instrumental |
अर्कसुतया
arkasutayā
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुताभिः
arkasutābhiḥ
|
Dativo |
अर्कसुतायै
arkasutāyai
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुताभ्यः
arkasutābhyaḥ
|
Ablativo |
अर्कसुतायाः
arkasutāyāḥ
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुताभ्यः
arkasutābhyaḥ
|
Genitivo |
अर्कसुतायाः
arkasutāyāḥ
|
अर्कसुतयोः
arkasutayoḥ
|
अर्कसुतानाम्
arkasutānām
|
Locativo |
अर्कसुतायाम्
arkasutāyām
|
अर्कसुतयोः
arkasutayoḥ
|
अर्कसुतासु
arkasutāsu
|