Sanskrit tools

Sanskrit declension


Declension of अर्घदान arghadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्घदानम् arghadānam
अर्घदाने arghadāne
अर्घदानानि arghadānāni
Vocative अर्घदान arghadāna
अर्घदाने arghadāne
अर्घदानानि arghadānāni
Accusative अर्घदानम् arghadānam
अर्घदाने arghadāne
अर्घदानानि arghadānāni
Instrumental अर्घदानेन arghadānena
अर्घदानाभ्याम् arghadānābhyām
अर्घदानैः arghadānaiḥ
Dative अर्घदानाय arghadānāya
अर्घदानाभ्याम् arghadānābhyām
अर्घदानेभ्यः arghadānebhyaḥ
Ablative अर्घदानात् arghadānāt
अर्घदानाभ्याम् arghadānābhyām
अर्घदानेभ्यः arghadānebhyaḥ
Genitive अर्घदानस्य arghadānasya
अर्घदानयोः arghadānayoḥ
अर्घदानानाम् arghadānānām
Locative अर्घदाने arghadāne
अर्घदानयोः arghadānayoḥ
अर्घदानेषु arghadāneṣu