| Singular | Dual | Plural |
Nominative |
अर्घदानम्
arghadānam
|
अर्घदाने
arghadāne
|
अर्घदानानि
arghadānāni
|
Vocative |
अर्घदान
arghadāna
|
अर्घदाने
arghadāne
|
अर्घदानानि
arghadānāni
|
Accusative |
अर्घदानम्
arghadānam
|
अर्घदाने
arghadāne
|
अर्घदानानि
arghadānāni
|
Instrumental |
अर्घदानेन
arghadānena
|
अर्घदानाभ्याम्
arghadānābhyām
|
अर्घदानैः
arghadānaiḥ
|
Dative |
अर्घदानाय
arghadānāya
|
अर्घदानाभ्याम्
arghadānābhyām
|
अर्घदानेभ्यः
arghadānebhyaḥ
|
Ablative |
अर्घदानात्
arghadānāt
|
अर्घदानाभ्याम्
arghadānābhyām
|
अर्घदानेभ्यः
arghadānebhyaḥ
|
Genitive |
अर्घदानस्य
arghadānasya
|
अर्घदानयोः
arghadānayoḥ
|
अर्घदानानाम्
arghadānānām
|
Locative |
अर्घदाने
arghadāne
|
अर्घदानयोः
arghadānayoḥ
|
अर्घदानेषु
arghadāneṣu
|