| Singular | Dual | Plural |
Nominativo |
अर्घदानम्
arghadānam
|
अर्घदाने
arghadāne
|
अर्घदानानि
arghadānāni
|
Vocativo |
अर्घदान
arghadāna
|
अर्घदाने
arghadāne
|
अर्घदानानि
arghadānāni
|
Acusativo |
अर्घदानम्
arghadānam
|
अर्घदाने
arghadāne
|
अर्घदानानि
arghadānāni
|
Instrumental |
अर्घदानेन
arghadānena
|
अर्घदानाभ्याम्
arghadānābhyām
|
अर्घदानैः
arghadānaiḥ
|
Dativo |
अर्घदानाय
arghadānāya
|
अर्घदानाभ्याम्
arghadānābhyām
|
अर्घदानेभ्यः
arghadānebhyaḥ
|
Ablativo |
अर्घदानात्
arghadānāt
|
अर्घदानाभ्याम्
arghadānābhyām
|
अर्घदानेभ्यः
arghadānebhyaḥ
|
Genitivo |
अर्घदानस्य
arghadānasya
|
अर्घदानयोः
arghadānayoḥ
|
अर्घदानानाम्
arghadānānām
|
Locativo |
अर्घदाने
arghadāne
|
अर्घदानयोः
arghadānayoḥ
|
अर्घदानेषु
arghadāneṣu
|