Sanskrit tools

Sanskrit declension


Declension of अर्घसंस्थापन arghasaṁsthāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्घसंस्थापनम् arghasaṁsthāpanam
अर्घसंस्थापने arghasaṁsthāpane
अर्घसंस्थापनानि arghasaṁsthāpanāni
Vocative अर्घसंस्थापन arghasaṁsthāpana
अर्घसंस्थापने arghasaṁsthāpane
अर्घसंस्थापनानि arghasaṁsthāpanāni
Accusative अर्घसंस्थापनम् arghasaṁsthāpanam
अर्घसंस्थापने arghasaṁsthāpane
अर्घसंस्थापनानि arghasaṁsthāpanāni
Instrumental अर्घसंस्थापनेन arghasaṁsthāpanena
अर्घसंस्थापनाभ्याम् arghasaṁsthāpanābhyām
अर्घसंस्थापनैः arghasaṁsthāpanaiḥ
Dative अर्घसंस्थापनाय arghasaṁsthāpanāya
अर्घसंस्थापनाभ्याम् arghasaṁsthāpanābhyām
अर्घसंस्थापनेभ्यः arghasaṁsthāpanebhyaḥ
Ablative अर्घसंस्थापनात् arghasaṁsthāpanāt
अर्घसंस्थापनाभ्याम् arghasaṁsthāpanābhyām
अर्घसंस्थापनेभ्यः arghasaṁsthāpanebhyaḥ
Genitive अर्घसंस्थापनस्य arghasaṁsthāpanasya
अर्घसंस्थापनयोः arghasaṁsthāpanayoḥ
अर्घसंस्थापनानाम् arghasaṁsthāpanānām
Locative अर्घसंस्थापने arghasaṁsthāpane
अर्घसंस्थापनयोः arghasaṁsthāpanayoḥ
अर्घसंस्थापनेषु arghasaṁsthāpaneṣu