| Singular | Dual | Plural |
Nominativo |
अर्घसंस्थापनम्
arghasaṁsthāpanam
|
अर्घसंस्थापने
arghasaṁsthāpane
|
अर्घसंस्थापनानि
arghasaṁsthāpanāni
|
Vocativo |
अर्घसंस्थापन
arghasaṁsthāpana
|
अर्घसंस्थापने
arghasaṁsthāpane
|
अर्घसंस्थापनानि
arghasaṁsthāpanāni
|
Acusativo |
अर्घसंस्थापनम्
arghasaṁsthāpanam
|
अर्घसंस्थापने
arghasaṁsthāpane
|
अर्घसंस्थापनानि
arghasaṁsthāpanāni
|
Instrumental |
अर्घसंस्थापनेन
arghasaṁsthāpanena
|
अर्घसंस्थापनाभ्याम्
arghasaṁsthāpanābhyām
|
अर्घसंस्थापनैः
arghasaṁsthāpanaiḥ
|
Dativo |
अर्घसंस्थापनाय
arghasaṁsthāpanāya
|
अर्घसंस्थापनाभ्याम्
arghasaṁsthāpanābhyām
|
अर्घसंस्थापनेभ्यः
arghasaṁsthāpanebhyaḥ
|
Ablativo |
अर्घसंस्थापनात्
arghasaṁsthāpanāt
|
अर्घसंस्थापनाभ्याम्
arghasaṁsthāpanābhyām
|
अर्घसंस्थापनेभ्यः
arghasaṁsthāpanebhyaḥ
|
Genitivo |
अर्घसंस्थापनस्य
arghasaṁsthāpanasya
|
अर्घसंस्थापनयोः
arghasaṁsthāpanayoḥ
|
अर्घसंस्थापनानाम्
arghasaṁsthāpanānām
|
Locativo |
अर्घसंस्थापने
arghasaṁsthāpane
|
अर्घसंस्थापनयोः
arghasaṁsthāpanayoḥ
|
अर्घसंस्थापनेषु
arghasaṁsthāpaneṣu
|