Sanskrit tools

Sanskrit declension


Declension of अर्घेश्वर argheśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्घेश्वरः argheśvaraḥ
अर्घेश्वरौ argheśvarau
अर्घेश्वराः argheśvarāḥ
Vocative अर्घेश्वर argheśvara
अर्घेश्वरौ argheśvarau
अर्घेश्वराः argheśvarāḥ
Accusative अर्घेश्वरम् argheśvaram
अर्घेश्वरौ argheśvarau
अर्घेश्वरान् argheśvarān
Instrumental अर्घेश्वरेण argheśvareṇa
अर्घेश्वराभ्याम् argheśvarābhyām
अर्घेश्वरैः argheśvaraiḥ
Dative अर्घेश्वराय argheśvarāya
अर्घेश्वराभ्याम् argheśvarābhyām
अर्घेश्वरेभ्यः argheśvarebhyaḥ
Ablative अर्घेश्वरात् argheśvarāt
अर्घेश्वराभ्याम् argheśvarābhyām
अर्घेश्वरेभ्यः argheśvarebhyaḥ
Genitive अर्घेश्वरस्य argheśvarasya
अर्घेश्वरयोः argheśvarayoḥ
अर्घेश्वराणाम् argheśvarāṇām
Locative अर्घेश्वरे argheśvare
अर्घेश्वरयोः argheśvarayoḥ
अर्घेश्वरेषु argheśvareṣu