| Singular | Dual | Plural |
Nominativo |
अर्घेश्वरः
argheśvaraḥ
|
अर्घेश्वरौ
argheśvarau
|
अर्घेश्वराः
argheśvarāḥ
|
Vocativo |
अर्घेश्वर
argheśvara
|
अर्घेश्वरौ
argheśvarau
|
अर्घेश्वराः
argheśvarāḥ
|
Acusativo |
अर्घेश्वरम्
argheśvaram
|
अर्घेश्वरौ
argheśvarau
|
अर्घेश्वरान्
argheśvarān
|
Instrumental |
अर्घेश्वरेण
argheśvareṇa
|
अर्घेश्वराभ्याम्
argheśvarābhyām
|
अर्घेश्वरैः
argheśvaraiḥ
|
Dativo |
अर्घेश्वराय
argheśvarāya
|
अर्घेश्वराभ्याम्
argheśvarābhyām
|
अर्घेश्वरेभ्यः
argheśvarebhyaḥ
|
Ablativo |
अर्घेश्वरात्
argheśvarāt
|
अर्घेश्वराभ्याम्
argheśvarābhyām
|
अर्घेश्वरेभ्यः
argheśvarebhyaḥ
|
Genitivo |
अर्घेश्वरस्य
argheśvarasya
|
अर्घेश्वरयोः
argheśvarayoḥ
|
अर्घेश्वराणाम्
argheśvarāṇām
|
Locativo |
अर्घेश्वरे
argheśvare
|
अर्घेश्वरयोः
argheśvarayoḥ
|
अर्घेश्वरेषु
argheśvareṣu
|