Sanskrit tools

Sanskrit declension


Declension of अर्घ्या arghyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्घ्या arghyā
अर्घ्ये arghye
अर्घ्याः arghyāḥ
Vocative अर्घ्ये arghye
अर्घ्ये arghye
अर्घ्याः arghyāḥ
Accusative अर्घ्याम् arghyām
अर्घ्ये arghye
अर्घ्याः arghyāḥ
Instrumental अर्घ्यया arghyayā
अर्घ्याभ्याम् arghyābhyām
अर्घ्याभिः arghyābhiḥ
Dative अर्घ्यायै arghyāyai
अर्घ्याभ्याम् arghyābhyām
अर्घ्याभ्यः arghyābhyaḥ
Ablative अर्घ्यायाः arghyāyāḥ
अर्घ्याभ्याम् arghyābhyām
अर्घ्याभ्यः arghyābhyaḥ
Genitive अर्घ्यायाः arghyāyāḥ
अर्घ्ययोः arghyayoḥ
अर्घ्याणाम् arghyāṇām
Locative अर्घ्यायाम् arghyāyām
अर्घ्ययोः arghyayoḥ
अर्घ्यासु arghyāsu