Singular | Dual | Plural | |
Nominative |
अर्घ्या
arghyā |
अर्घ्ये
arghye |
अर्घ्याः
arghyāḥ |
Vocative |
अर्घ्ये
arghye |
अर्घ्ये
arghye |
अर्घ्याः
arghyāḥ |
Accusative |
अर्घ्याम्
arghyām |
अर्घ्ये
arghye |
अर्घ्याः
arghyāḥ |
Instrumental |
अर्घ्यया
arghyayā |
अर्घ्याभ्याम्
arghyābhyām |
अर्घ्याभिः
arghyābhiḥ |
Dative |
अर्घ्यायै
arghyāyai |
अर्घ्याभ्याम्
arghyābhyām |
अर्घ्याभ्यः
arghyābhyaḥ |
Ablative |
अर्घ्यायाः
arghyāyāḥ |
अर्घ्याभ्याम्
arghyābhyām |
अर्घ्याभ्यः
arghyābhyaḥ |
Genitive |
अर्घ्यायाः
arghyāyāḥ |
अर्घ्ययोः
arghyayoḥ |
अर्घ्याणाम्
arghyāṇām |
Locative |
अर्घ्यायाम्
arghyāyām |
अर्घ्ययोः
arghyayoḥ |
अर्घ्यासु
arghyāsu |