Singular | Dual | Plural | |
Nominativo |
अर्घ्या
arghyā |
अर्घ्ये
arghye |
अर्घ्याः
arghyāḥ |
Vocativo |
अर्घ्ये
arghye |
अर्घ्ये
arghye |
अर्घ्याः
arghyāḥ |
Acusativo |
अर्घ्याम्
arghyām |
अर्घ्ये
arghye |
अर्घ्याः
arghyāḥ |
Instrumental |
अर्घ्यया
arghyayā |
अर्घ्याभ्याम्
arghyābhyām |
अर्घ्याभिः
arghyābhiḥ |
Dativo |
अर्घ्यायै
arghyāyai |
अर्घ्याभ्याम्
arghyābhyām |
अर्घ्याभ्यः
arghyābhyaḥ |
Ablativo |
अर्घ्यायाः
arghyāyāḥ |
अर्घ्याभ्याम्
arghyābhyām |
अर्घ्याभ्यः
arghyābhyaḥ |
Genitivo |
अर्घ्यायाः
arghyāyāḥ |
अर्घ्ययोः
arghyayoḥ |
अर्घ्याणाम्
arghyāṇām |
Locativo |
अर्घ्यायाम्
arghyāyām |
अर्घ्ययोः
arghyayoḥ |
अर्घ्यासु
arghyāsu |