Sanskrit tools

Sanskrit declension


Declension of अर्घट arghaṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्घटम् arghaṭam
अर्घटे arghaṭe
अर्घटानि arghaṭāni
Vocative अर्घट arghaṭa
अर्घटे arghaṭe
अर्घटानि arghaṭāni
Accusative अर्घटम् arghaṭam
अर्घटे arghaṭe
अर्घटानि arghaṭāni
Instrumental अर्घटेन arghaṭena
अर्घटाभ्याम् arghaṭābhyām
अर्घटैः arghaṭaiḥ
Dative अर्घटाय arghaṭāya
अर्घटाभ्याम् arghaṭābhyām
अर्घटेभ्यः arghaṭebhyaḥ
Ablative अर्घटात् arghaṭāt
अर्घटाभ्याम् arghaṭābhyām
अर्घटेभ्यः arghaṭebhyaḥ
Genitive अर्घटस्य arghaṭasya
अर्घटयोः arghaṭayoḥ
अर्घटानाम् arghaṭānām
Locative अर्घटे arghaṭe
अर्घटयोः arghaṭayoḥ
अर्घटेषु arghaṭeṣu