Singular | Dual | Plural | |
Nominativo |
अर्घटम्
arghaṭam |
अर्घटे
arghaṭe |
अर्घटानि
arghaṭāni |
Vocativo |
अर्घट
arghaṭa |
अर्घटे
arghaṭe |
अर्घटानि
arghaṭāni |
Acusativo |
अर्घटम्
arghaṭam |
अर्घटे
arghaṭe |
अर्घटानि
arghaṭāni |
Instrumental |
अर्घटेन
arghaṭena |
अर्घटाभ्याम्
arghaṭābhyām |
अर्घटैः
arghaṭaiḥ |
Dativo |
अर्घटाय
arghaṭāya |
अर्घटाभ्याम्
arghaṭābhyām |
अर्घटेभ्यः
arghaṭebhyaḥ |
Ablativo |
अर्घटात्
arghaṭāt |
अर्घटाभ्याम्
arghaṭābhyām |
अर्घटेभ्यः
arghaṭebhyaḥ |
Genitivo |
अर्घटस्य
arghaṭasya |
अर्घटयोः
arghaṭayoḥ |
अर्घटानाम्
arghaṭānām |
Locativo |
अर्घटे
arghaṭe |
अर्घटयोः
arghaṭayoḥ |
अर्घटेषु
arghaṭeṣu |