Sanskrit tools

Sanskrit declension


Declension of अर्चन्ती arcantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अर्चन्ती arcantī
अर्चन्त्यौ arcantyau
अर्चन्त्यः arcantyaḥ
Vocative अर्चन्ति arcanti
अर्चन्त्यौ arcantyau
अर्चन्त्यः arcantyaḥ
Accusative अर्चन्तीम् arcantīm
अर्चन्त्यौ arcantyau
अर्चन्तीः arcantīḥ
Instrumental अर्चन्त्या arcantyā
अर्चन्तीभ्याम् arcantībhyām
अर्चन्तीभिः arcantībhiḥ
Dative अर्चन्त्यै arcantyai
अर्चन्तीभ्याम् arcantībhyām
अर्चन्तीभ्यः arcantībhyaḥ
Ablative अर्चन्त्याः arcantyāḥ
अर्चन्तीभ्याम् arcantībhyām
अर्चन्तीभ्यः arcantībhyaḥ
Genitive अर्चन्त्याः arcantyāḥ
अर्चन्त्योः arcantyoḥ
अर्चन्तीनाम् arcantīnām
Locative अर्चन्त्याम् arcantyām
अर्चन्त्योः arcantyoḥ
अर्चन्तीषु arcantīṣu