Sanskrit tools

Sanskrit declension


Declension of वितस्ति vitasti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितस्तिः vitastiḥ
वितस्ती vitastī
वितस्तयः vitastayaḥ
Vocative वितस्ते vitaste
वितस्ती vitastī
वितस्तयः vitastayaḥ
Accusative वितस्तिम् vitastim
वितस्ती vitastī
वितस्तीः vitastīḥ
Instrumental वितस्त्या vitastyā
वितस्तिभ्याम् vitastibhyām
वितस्तिभिः vitastibhiḥ
Dative वितस्तये vitastaye
वितस्त्यै vitastyai
वितस्तिभ्याम् vitastibhyām
वितस्तिभ्यः vitastibhyaḥ
Ablative वितस्तेः vitasteḥ
वितस्त्याः vitastyāḥ
वितस्तिभ्याम् vitastibhyām
वितस्तिभ्यः vitastibhyaḥ
Genitive वितस्तेः vitasteḥ
वितस्त्याः vitastyāḥ
वितस्त्योः vitastyoḥ
वितस्तीनाम् vitastīnām
Locative वितस्तौ vitastau
वितस्त्याम् vitastyām
वितस्त्योः vitastyoḥ
वितस्तिषु vitastiṣu