Singular | Dual | Plural | |
Nominativo |
वितस्तिः
vitastiḥ |
वितस्ती
vitastī |
वितस्तयः
vitastayaḥ |
Vocativo |
वितस्ते
vitaste |
वितस्ती
vitastī |
वितस्तयः
vitastayaḥ |
Acusativo |
वितस्तिम्
vitastim |
वितस्ती
vitastī |
वितस्तीः
vitastīḥ |
Instrumental |
वितस्त्या
vitastyā |
वितस्तिभ्याम्
vitastibhyām |
वितस्तिभिः
vitastibhiḥ |
Dativo |
वितस्तये
vitastaye वितस्त्यै vitastyai |
वितस्तिभ्याम्
vitastibhyām |
वितस्तिभ्यः
vitastibhyaḥ |
Ablativo |
वितस्तेः
vitasteḥ वितस्त्याः vitastyāḥ |
वितस्तिभ्याम्
vitastibhyām |
वितस्तिभ्यः
vitastibhyaḥ |
Genitivo |
वितस्तेः
vitasteḥ वितस्त्याः vitastyāḥ |
वितस्त्योः
vitastyoḥ |
वितस्तीनाम्
vitastīnām |
Locativo |
वितस्तौ
vitastau वितस्त्याम् vitastyām |
वितस्त्योः
vitastyoḥ |
वितस्तिषु
vitastiṣu |