Sanskrit tools

Sanskrit declension


Declension of वितुल vitula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुलः vitulaḥ
वितुलौ vitulau
वितुलाः vitulāḥ
Vocative वितुल vitula
वितुलौ vitulau
वितुलाः vitulāḥ
Accusative वितुलम् vitulam
वितुलौ vitulau
वितुलान् vitulān
Instrumental वितुलेन vitulena
वितुलाभ्याम् vitulābhyām
वितुलैः vitulaiḥ
Dative वितुलाय vitulāya
वितुलाभ्याम् vitulābhyām
वितुलेभ्यः vitulebhyaḥ
Ablative वितुलात् vitulāt
वितुलाभ्याम् vitulābhyām
वितुलेभ्यः vitulebhyaḥ
Genitive वितुलस्य vitulasya
वितुलयोः vitulayoḥ
वितुलानाम् vitulānām
Locative वितुले vitule
वितुलयोः vitulayoḥ
वितुलेषु vituleṣu