Singular | Dual | Plural | |
Nominativo |
वितुलः
vitulaḥ |
वितुलौ
vitulau |
वितुलाः
vitulāḥ |
Vocativo |
वितुल
vitula |
वितुलौ
vitulau |
वितुलाः
vitulāḥ |
Acusativo |
वितुलम्
vitulam |
वितुलौ
vitulau |
वितुलान्
vitulān |
Instrumental |
वितुलेन
vitulena |
वितुलाभ्याम्
vitulābhyām |
वितुलैः
vitulaiḥ |
Dativo |
वितुलाय
vitulāya |
वितुलाभ्याम्
vitulābhyām |
वितुलेभ्यः
vitulebhyaḥ |
Ablativo |
वितुलात्
vitulāt |
वितुलाभ्याम्
vitulābhyām |
वितुलेभ्यः
vitulebhyaḥ |
Genitivo |
वितुलस्य
vitulasya |
वितुलयोः
vitulayoḥ |
वितुलानाम्
vitulānām |
Locativo |
वितुले
vitule |
वितुलयोः
vitulayoḥ |
वितुलेषु
vituleṣu |