Sanskrit tools

Sanskrit declension


Declension of वितृण्णा vitṛṇṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृण्णा vitṛṇṇā
वितृण्णे vitṛṇṇe
वितृण्णाः vitṛṇṇāḥ
Vocative वितृण्णे vitṛṇṇe
वितृण्णे vitṛṇṇe
वितृण्णाः vitṛṇṇāḥ
Accusative वितृण्णाम् vitṛṇṇām
वितृण्णे vitṛṇṇe
वितृण्णाः vitṛṇṇāḥ
Instrumental वितृण्णया vitṛṇṇayā
वितृण्णाभ्याम् vitṛṇṇābhyām
वितृण्णाभिः vitṛṇṇābhiḥ
Dative वितृण्णायै vitṛṇṇāyai
वितृण्णाभ्याम् vitṛṇṇābhyām
वितृण्णाभ्यः vitṛṇṇābhyaḥ
Ablative वितृण्णायाः vitṛṇṇāyāḥ
वितृण्णाभ्याम् vitṛṇṇābhyām
वितृण्णाभ्यः vitṛṇṇābhyaḥ
Genitive वितृण्णायाः vitṛṇṇāyāḥ
वितृण्णयोः vitṛṇṇayoḥ
वितृण्णानाम् vitṛṇṇānām
Locative वितृण्णायाम् vitṛṇṇāyām
वितृण्णयोः vitṛṇṇayoḥ
वितृण्णासु vitṛṇṇāsu