Singular | Dual | Plural | |
Nominativo |
वितृण्णा
vitṛṇṇā |
वितृण्णे
vitṛṇṇe |
वितृण्णाः
vitṛṇṇāḥ |
Vocativo |
वितृण्णे
vitṛṇṇe |
वितृण्णे
vitṛṇṇe |
वितृण्णाः
vitṛṇṇāḥ |
Acusativo |
वितृण्णाम्
vitṛṇṇām |
वितृण्णे
vitṛṇṇe |
वितृण्णाः
vitṛṇṇāḥ |
Instrumental |
वितृण्णया
vitṛṇṇayā |
वितृण्णाभ्याम्
vitṛṇṇābhyām |
वितृण्णाभिः
vitṛṇṇābhiḥ |
Dativo |
वितृण्णायै
vitṛṇṇāyai |
वितृण्णाभ्याम्
vitṛṇṇābhyām |
वितृण्णाभ्यः
vitṛṇṇābhyaḥ |
Ablativo |
वितृण्णायाः
vitṛṇṇāyāḥ |
वितृण्णाभ्याम्
vitṛṇṇābhyām |
वितृण्णाभ्यः
vitṛṇṇābhyaḥ |
Genitivo |
वितृण्णायाः
vitṛṇṇāyāḥ |
वितृण्णयोः
vitṛṇṇayoḥ |
वितृण्णानाम्
vitṛṇṇānām |
Locativo |
वितृण्णायाम्
vitṛṇṇāyām |
वितृण्णयोः
vitṛṇṇayoḥ |
वितृण्णासु
vitṛṇṇāsu |